Original

रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः ।प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥ २४ ॥

Segmented

रथोपस्थान् समीक्ष्य अपि विव्यथे न एव सौबलः प्रमृद्नंः च शरांस् तांस् ताञ् शर-व्रातैः महा-यशाः

Analysis

Word Lemma Parse
रथोपस्थान् रथोपस्थ pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
अपि अपि pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
प्रमृद्नंः प्रमृद् pos=va,g=m,c=1,n=s,f=part
pos=i
शरांस् शर pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
ताञ् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s