Original

छादयामासुरथ ते तव स्यालस्य तं रथम् ।पतंगानामिव व्राताः शरव्राता महारथम् ॥ २३ ॥

Segmented

छादयामासुः अथ ते तव स्यालस्य तम् रथम् पतंगानाम् इव व्राताः शर-व्राताः महा-रथम्

Analysis

Word Lemma Parse
छादयामासुः छादय् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
स्यालस्य स्याल pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पतंगानाम् पतंग pos=n,g=m,c=6,n=p
इव इव pos=i
व्राताः व्रात pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
व्राताः व्रात pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s