Original

हताश्वो विरथश्चैव छिन्नधन्वा च मारिष ।धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ।व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥ २२ ॥

Segmented

हत-अश्वः विरथः च एव छिन्न-धन्वा च मारिष धन्वी धनुः वरम् गृह्य रथाद् भूमाव् अतिष्ठत व्यसृजत् सायकांः च एव स्वर्ण-पुङ्खान् शिला-शितान्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
विरथः विरथ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
वरम् वर pos=a,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
भूमाव् भूमि pos=n,g=f,c=7,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सायकांः सायक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part