Original

तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः ।स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥ २१ ॥

Segmented

तस्य अश्वान् केतनम् सूतम् तिलशो व्यधमत् शरैः स्यालस् तव महा-वीर्यः ततस् ते चुक्रुशुः जनाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
केतनम् केतन pos=n,g=n,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
तिलशो तिलशस् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
स्यालस् स्याल pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p