Original

निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः ॥ २० ॥

Segmented

निवार्य समरे च अपि शरांस् तान् निशितैः शरैः आजघान सु संक्रुद्धः सुतसोमम् त्रिभिः शरैः

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
शरांस् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p