Original

युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा ।उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥ २ ॥

Segmented

युयुत्सुस् तु ततो राजञ् शित-धारेण पत्रिणा उलूकम् ताडयामास वज्रेण इन्द्रः इव अचलम्

Analysis

Word Lemma Parse
युयुत्सुस् युयुत्सु pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
वज्रेण वज्र pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s