Original

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।शरैरनेकसाहस्रैश्छादयामास भारत ॥ १८ ॥

Segmented

सुतसोमस् तु तम् दृष्ट्वा पितुः अत्यन्त-वैरिणम् शरैः अनेक-साहस्रैः छादयामास भारत

Analysis

Word Lemma Parse
सुतसोमस् सुतसोम pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
अत्यन्त अत्यन्त pos=a,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s