Original

पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत् ।शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥ १६ ॥

Segmented

पुत्रस् तु तव संभ्रान्तो विवित्सो रथम् आविशत् शतानीको ऽपि त्वरितः प्रतिविन्ध्य-रथम् गतः

Analysis

Word Lemma Parse
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
संभ्रान्तो सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
विवित्सो विवित्सु pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
शतानीको शतानीक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
प्रतिविन्ध्य प्रतिविन्ध्य pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part