Original

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥ १५ ॥

Segmented

ताव् उभौ विरथौ वीरौ कुरूणाम् कीर्ति-वर्धना अपाक्रमेताम् युद्ध-आर्तौ प्रेक्षमाणौ परस्परम्

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
विरथौ विरथ pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धना वर्धन pos=a,g=m,c=1,n=d
अपाक्रमेताम् अपक्रम् pos=v,p=3,n=d,l=lan
युद्ध युद्ध pos=n,comp=y
आर्तौ आर्त pos=a,g=m,c=1,n=d
प्रेक्षमाणौ प्रेक्ष् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s