Original

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।पपात धरणीं तूर्णं दारयन्तीव भारत ॥ १४ ॥

Segmented

सा कृत्वा स्यन्दनम् भस्म हयांः च एव स सारथि पपात धरणीम् तूर्णम् दारय् इव भारत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
हयांः हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
pos=i
सारथि सारथि pos=n,g=m,c=2,n=p
पपात पत् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
तूर्णम् तूर्णम् pos=i
दारय् दारय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s