Original

हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः ।गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष ॥ १३ ॥

Segmented

हत-अश्वे तु रथे तिष्ठञ् शतानीको महा-बलः गदाम् चिक्षेप संक्रुद्धस् तव पुत्रस्य मारिष

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठञ् स्था pos=va,g=m,c=1,n=s,f=part
शतानीको शतानीक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
संक्रुद्धस् संक्रुध् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s