Original

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥ ११ ॥

Segmented

तम् निर्जित्य रणे राजन्न् उलूकस् त्वरितो ययौ पाञ्चालान् सृञ्जयांः च एव विनिघ्नन् निशितैः शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निर्जित्य निर्जि pos=vi
रणे रण pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उलूकस् उलूक pos=n,g=m,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p