Original

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः ।सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥ १० ॥

Segmented

जघान चतुरो ऽश्वांः च तम् च विव्याध पञ्चभिः सो ऽतिविद्धो बलवता प्रत्यपायाद् रथ-अन्तरम्

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
ऽश्वांः अश्व pos=n,g=m,c=2,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
प्रत्यपायाद् प्रत्यपया pos=v,p=3,n=s,l=lun
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s