Original

संजय उवाच ।युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् ।उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

Segmented

संजय उवाच युयुत्सुम् तव पुत्रम् तु प्राद्रवन्तम् महद् बलम् उलूको ऽभ्यपतत् तूर्णम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
प्राद्रवन्तम् प्राद्रु pos=va,g=m,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
उलूको उलूक pos=n,g=m,c=1,n=s
ऽभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan