Original

तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते ।दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ॥ ९९ ॥

Segmented

तत्र आक्रन्दः महान् आसीत् पाण्डवानाम् विशाम् पते दृष्ट्वा सेनापतिम् यान्तम् पाञ्चालानाम् रथ-व्रजान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आक्रन्दः आक्रन्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p