Original

आरुरोह रथं चापि सूतपुत्रप्रतापितः ।निःश्वसन्दुःखसंतप्तः कुम्भे क्षिप्त इवोरगः ॥ ९७ ॥

Segmented

आरुरोह रथम् च अपि सूतपुत्र-प्रतापितः निःश्वसन् दुःख-संतप्तः कुम्भे क्षिप्त इव उरगः

Analysis

Word Lemma Parse
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सूतपुत्र सूतपुत्र pos=n,comp=y
प्रतापितः प्रतापय् pos=va,g=m,c=1,n=s,f=part
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
कुम्भे कुम्भ pos=n,g=m,c=7,n=s
क्षिप्त क्षिप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s