Original

विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना ।व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥ ९६ ॥

Segmented

विसृष्टः पाण्डवो राजन् सूतपुत्रेण धन्विना व्रीडन्न् इव जगाम अथ युधिष्ठिर-रथम् प्रति

Analysis

Word Lemma Parse
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
व्रीडन्न् व्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i