Original

एवमुक्त्वा महाराज व्यसर्जयत तं ततः ।वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः ।स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥ ९५ ॥

Segmented

एवम् उक्त्वा महा-राज व्यसर्जयत तम् ततः वध-प्राप्तम् तु तम् राजन् न अवधीत् सूतनन्दनः स्मृत्वा कुन्त्या वचो राजंस् तत एनम् व्यसर्जयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यसर्जयत विसर्जय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
वध वध pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
सूतनन्दनः सूतनन्दन pos=n,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan