Original

तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि ।वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः ॥ ९३ ॥

Segmented

तम् अब्रवीत् तदा कर्णो व्यर्थम् व्याहृतवान् असि वद इदानीम् पुनः हृष्टो वध्यम् माम् त्वम् पुनः पुनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=2,n=s
व्याहृतवान् व्याहृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
वद वद् pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
पुनः पुनर् pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
वध्यम् वध् pos=va,g=m,c=2,n=s,f=krtya
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i