Original

ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः ।परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ।यथैव च सितो मेघः शक्रचापेन शोभितः ॥ ९२ ॥

Segmented

ततः स शुशुभे राजन् कण्ठ-आसक्त-महा-धनुः परिवेषम् अनुप्राप्तो यथा स्याद् व्योम्नि चन्द्रमाः यथा एव च सितो मेघः शक्र-चापेन शोभितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
कण्ठ कण्ठ pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s
परिवेषम् परिवेष pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
pos=i
सितो सित pos=a,g=m,c=1,n=s
मेघः मेघ pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
चापेन चाप pos=n,g=m,c=3,n=s
शोभितः शोभय् pos=va,g=m,c=1,n=s,f=part