Original

तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः ।सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत ॥ ९१ ॥

Segmented

तम् अभिद्रुत्य राधेयः प्रहसन् वै पुनः पुनः सज्यम् अस्य धनुः कण्ठे सो ऽवासृजत भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सज्यम् सज्य pos=a,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवासृजत अवसृज् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s