Original

स वध्यमानः समरे कृतास्त्रेण बलीयसा ।प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ॥ ९० ॥

Segmented

स वध्यमानः समरे कृतास्त्रेण बलीयसा प्राद्रवत् सहसा राजन् नकुलो व्याकुल-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
कृतास्त्रेण कृतास्त्र pos=a,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
व्याकुल व्याकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s