Original

ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि ।हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥ ९ ॥

Segmented

ते म्लेच्छैः प्रेषिता नागा नरान् अश्वान् रथान् अपि हस्तैः आक्षिप्य ममृदुः पद्भिः च अपि अति मन्यवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
म्लेच्छैः म्लेच्छ pos=n,g=m,c=3,n=p
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
नरान् नर pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
अपि अपि pos=i
हस्तैः हस्त pos=n,g=m,c=3,n=p
आक्षिप्य आक्षिप् pos=vi
ममृदुः मृद् pos=v,p=3,n=p,l=lit
पद्भिः पद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अति अति pos=i
मन्यवः मन्यु pos=n,g=m,c=1,n=p