Original

व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः ।आर्दयद्बहुशः कर्णो न चैनं समपीडयत् ॥ ८९ ॥

Segmented

व्यायुधम् च एनम् आलक्ष्य शरैः संनत-पर्वभिः आर्दयद् बहुशः कर्णो न च एनम् समपीडयत्

Analysis

Word Lemma Parse
व्यायुधम् व्यायुध pos=a,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
आर्दयद् अर्दय् pos=v,p=3,n=s,l=lan
बहुशः बहुशस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समपीडयत् सम्पीडय् pos=v,p=3,n=s,l=lan