Original

तमुद्यतं महाघोरं परिघं तस्य सूतजः ।व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः ॥ ८८ ॥

Segmented

तम् उद्यतम् महा-घोरम् परिघम् तस्य सूतजः व्यहनत् सायकै राजञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सूतजः सूतज pos=n,g=m,c=1,n=s
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
सायकै सायक pos=n,g=m,c=3,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i