Original

हताश्वो विरथश्चैव विवर्मा च विशां पते ।अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः ॥ ८७ ॥

Segmented

हत-अश्वः विरथः च एव विवर्मा च विशाम् पते अवतीर्य रथात् तूर्णम् परिघम् गृह्य विष्ठितः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
विरथः विरथ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
विवर्मा विवर्मन् pos=a,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
परिघम् परिघ pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part