Original

अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः ।पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष ।शतचन्द्रं ततश्चर्म सर्वोपकरणानि च ॥ ८६ ॥

Segmented

अथ अस्य तम् रथम् तूर्णम् तिलशो व्यधमत् शरैः पताकाम् चक्ररक्षौ च ध्वजम् खड्गम् च मारिष शत-चन्द्रम् ततः चर्म सर्व-उपकरणानि च

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
तिलशो तिलशस् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
पताकाम् पताका pos=n,g=f,c=2,n=s
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=2,n=d
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
ततः ततस् pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i