Original

तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः ।यमस्य सदनं तूर्णं प्रेषयामास भारत ॥ ८५ ॥

Segmented

तथा अश्वान् चतुरः च अस्य चतुर्भिः निशितैः शरैः यमस्य सदनम् तूर्णम् प्रेषयामास भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s