Original

ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः ।सारथिं पातयामास रथनीडाद्धसन्निव ॥ ८४ ॥

Segmented

ततः कर्णो महा-राज धनुः छित्त्वा महात्मनः सारथिम् पातयामास रथनीडात् हसन् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
रथनीडात् रथनीड pos=n,g=m,c=5,n=s
हसन् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i