Original

ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः ।पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥ ८० ॥

Segmented

ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरम् वपुः पाण्डवम् छादयामास समन्तात् शर-वृष्टिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
घोरतरम् घोरतर pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समन्तात् समन्तात् pos=i
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p