Original

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ।सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ॥ ८ ॥

Segmented

नकुलः सहदेवः च द्रौपदेयाः प्रभद्रकाः सात्यकिः च शिखण्डी च चेकितानः च वीर्यवान्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s