Original

शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन ।चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे ॥ ७९ ॥

Segmented

शर-वेश्म-प्रविष्टौ तौ ददृशाते न कैश्चन चन्द्र-सूर्यौ यथा राजंः छाद्यमानौ जलागमे

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
ददृशाते दृश् pos=v,p=3,n=d,l=lit
pos=i
कैश्चन कश्चन pos=n,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
यथा यथा pos=i
राजंः राजन् pos=n,g=m,c=8,n=s
छाद्यमानौ छादय् pos=va,g=m,c=1,n=d,f=part
जलागमे जलागम pos=n,g=m,c=7,n=s