Original

नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः ।ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे ॥ ७८ ॥

Segmented

नकुलेन शरा मुक्ताः कङ्क-बर्हिण-वाससः ते तु कर्णम् अवच्छाद्य व्यतिष्ठन्त यथा परे

Analysis

Word Lemma Parse
नकुलेन नकुल pos=n,g=m,c=3,n=s
शरा शर pos=n,g=m,c=1,n=p
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अवच्छाद्य अवच्छादय् pos=vi
व्यतिष्ठन्त विष्ठा pos=v,p=3,n=p,l=lan
यथा यथा pos=i
परे पर pos=n,g=m,c=1,n=p