Original

प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः ।विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः ॥ ७६ ॥

Segmented

प्रोत्सारिते जने तस्मिन् कर्ण-पाण्डवयोः शरैः महात्मानाव् अन्योन्यम् शर-वृष्टिभिः

Analysis

Word Lemma Parse
प्रोत्सारिते प्रोत्सारय् pos=va,g=m,c=7,n=s,f=part
जने जन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
कर्ण कर्ण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
शरैः शर pos=n,g=m,c=3,n=p
महात्मानाव् महात्मन् pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p