Original

ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः ।शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते ॥ ७५ ॥

Segmented

ते सेने वध्यमाने तु ताभ्याम् दिव्यैः महा-शरैः शर-पातम् अपक्रम्य ततः प्रेक्षक-वत् स्थिते

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
वध्यमाने वध् pos=va,g=f,c=1,n=d,f=part
तु तु pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
शरैः शर pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
अपक्रम्य अपक्रम् pos=vi
ततः ततस् pos=i
प्रेक्षक प्रेक्षक pos=n,comp=y
वत् वत् pos=i
स्थिते स्था pos=va,g=f,c=1,n=d,f=part