Original

नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव ।व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ॥ ७४ ॥

Segmented

नकुलस्य तथा बाणैः वध्यमाना चमूस् तव व्यशीर्यत दिशो राजन् वात-नुत्ताः इव अम्बुदाः

Analysis

Word Lemma Parse
नकुलस्य नकुल pos=n,g=m,c=6,n=s
तथा तथा pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
चमूस् चमू pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p