Original

कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः ।अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः ॥ ७३ ॥

Segmented

कर्ण-चाप-च्युतैः बाणैः वध्यमानास् तु सोमकाः अवालीयन्त राज-इन्द्र वेदना-आर्ताः शर-अर्दिताः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
अवालीयन्त अवली pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वेदना वेदना pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
शर शर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part