Original

निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः ।व्यरोचतां महाभागौ बालसूर्याविवोदितौ ॥ ७२ ॥

Segmented

निरुद्धे तत्र मार्गे तु शर-संघैः समन्ततः व्यरोचताम् महाभागौ बाल-सूर्यौ इव उदितौ

Analysis

Word Lemma Parse
निरुद्धे निरुध् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
मार्गे मार्ग pos=n,g=m,c=7,n=s
तु तु pos=i
शर शर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
व्यरोचताम् विरुच् pos=v,p=3,n=d,l=lan
महाभागौ महाभाग pos=a,g=m,c=1,n=d
बाल बाल pos=a,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
उदितौ उदि pos=va,g=m,c=1,n=d,f=part