Original

बाणजालावृते व्योम्नि छादिते च दिवाकरे ।समसर्पत्ततो भूतं किंचिदेव विशां पते ॥ ७१ ॥

Segmented

बाण-जाल-आवृते व्योम्नि छादिते च दिवाकरे समसर्पत् ततो भूतम् किंचिद् एव विशाम् पते

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
जाल जाल pos=n,comp=y
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
छादिते छादय् pos=va,g=m,c=7,n=s,f=part
pos=i
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
समसर्पत् संसृप् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
भूतम् भूत pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s