Original

पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः ।तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः ॥ ७ ॥

Segmented

पाण्डु-पाञ्चालाः नदन्तो निशित-आयुधाः तान् नागान् अभिवर्षन्तो ज्या-तन्त्री-शर-नादितैः

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
निशित निशा pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
अभिवर्षन्तो अभिवृष् pos=va,g=m,c=1,n=p,f=part
ज्या ज्या pos=n,comp=y
तन्त्री तन्त्री pos=n,comp=y
शर शर pos=n,comp=y
नादितैः नादय् pos=va,g=m,c=3,n=p,f=part