Original

तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा ।शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् ॥ ६९ ॥

Segmented

तैः विमुक्तैः शर-शतैः छादितम् गगनम् तदा शलभानाम् यथा व्रातैस् तद्वद् आसीत् समाकुलम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=n,c=3,n=p
विमुक्तैः विमुच् pos=va,g=n,c=3,n=p,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
छादितम् छादय् pos=va,g=n,c=1,n=s,f=part
गगनम् गगन pos=n,g=n,c=1,n=s
तदा तदा pos=i
शलभानाम् शलभ pos=n,g=m,c=6,n=p
यथा यथा pos=i
व्रातैस् व्रात pos=n,g=m,c=3,n=p
तद्वद् तद्वत् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समाकुलम् समाकुल pos=a,g=n,c=1,n=s