Original

ततो बाणमयं जालं विततं व्योम्न्यदृश्यत ।खद्योतानां गणैरेव संपतद्भिर्यथा नभः ॥ ६८ ॥

Segmented

ततो बाण-मयम् जालम् विततम् व्योम्न्य् अदृश्यत खद्योतानाम् गणैः एव संपतद्भिः यथा नभः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=n,g=n,c=1,n=s
जालम् जाल pos=n,g=n,c=1,n=s
विततम् वितन् pos=va,g=n,c=1,n=s,f=part
व्योम्न्य् व्योमन् pos=n,g=m,c=7,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
खद्योतानाम् खद्योत pos=n,g=m,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
एव एव pos=i
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
यथा यथा pos=i
नभः नभस् pos=n,g=n,c=1,n=s