Original

सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् ।नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः ॥ ६६ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय समरे वेगवत्तरम् नकुलस्य ततो बाणैः सर्वतो ऽवारयद् दिशः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
समरे समर pos=n,g=n,c=7,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
ततो ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
ऽवारयद् वारय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p