Original

उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत ।स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥ ६४ ॥

Segmented

उरः-स्थैः अथ तैः बाणैः माद्री-पुत्रः व्यरोचत स्व-रश्मिभिः इव आदित्यः भुवने विसृजन् प्रभाम्

Analysis

Word Lemma Parse
उरः उरस् pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
अथ अथ pos=i
तैः तद् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
भुवने भुवन pos=n,g=n,c=7,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
प्रभाम् प्रभा pos=n,g=f,c=2,n=s