Original

कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष ।विस्मयं परमं जग्मू रथिनः सह दैवतैः ॥ ६२ ॥

Segmented

कर्णम् अभ्यर्दितम् दृष्ट्वा पाण्डु-पुत्रेण मारिष विस्मयम् परमम् जग्मू रथिनः सह दैवतैः

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्यर्दितम् अभ्यर्दय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मू गम् pos=v,p=3,n=p,l=lit
रथिनः रथिन् pos=n,g=m,c=1,n=p
सह सह pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p