Original

अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः ।आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥ ६१ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् सायकानाम् शतैस् त्रिभिः आजघ्ने प्रहसन् वीरः सर्व-लोक-महा-रथम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
शतैस् शत pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s