Original

ततः क्रुद्धो महाराज नकुलः परवीरहा ।क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् ॥ ६० ॥

Segmented

ततः क्रुद्धो महा-राज नकुलः पर-वीर-हा

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s