Original

एकैकं दशभिः षड्भिरष्टाभिरपि भारत ।द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः ।प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः ॥ ६ ॥

Segmented

एकैकम् दशभिः षड्भिः अष्टाभिः अपि भारत द्विरदान् अभिविव्याध क्षिप्तैः गिरि-निभान् शरैः प्रच्छाद्यमानो द्विरदैः मेघैः इव दिवाकरः

Analysis

Word Lemma Parse
एकैकम् एकैक pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
द्विरदान् द्विरद pos=n,g=m,c=2,n=p
अभिविव्याध अभिव्यध् pos=v,p=3,n=s,l=lit
क्षिप्तैः क्षिप् pos=va,g=m,c=3,n=p,f=part
गिरि गिरि pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
प्रच्छाद्यमानो प्रच्छादय् pos=va,g=m,c=1,n=s,f=part
द्विरदैः द्विरद pos=n,g=m,c=3,n=p
मेघैः मेघ pos=n,g=m,c=3,n=p
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s