Original

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः ॥ ५९ ॥

Segmented

अथ अन्यत् धनुः आदाय हेम-पृष्ठम् दुरासदम् कर्णम् विव्याध विंशत्या सारथिम् च त्रिभिः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
हेम हेमन् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p