Original

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥ ५८ ॥

Segmented

ते तस्य कवचम् भित्त्वा पपुः शोणितम् आहवे आशीविषा यथा नागा भित्त्वा गाम् सलिलम् पपुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
आशीविषा आशीविष pos=n,g=m,c=1,n=p
यथा यथा pos=i
नागा नाग pos=n,g=m,c=1,n=p
भित्त्वा भिद् pos=vi
गाम् गो pos=n,g=,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
पपुः पा pos=v,p=3,n=p,l=lit